NCERT Solutions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् are provided here with simple step-by-step explanations. These solutions for अमृतं संस्कृतम् are extremely popular among class 7 students for Sanskrit अमृतं संस्कृतम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 7 Sanskrit Chapter 13 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 7 Sanskrit are prepared by experts and are 100% accurate.

Page No 72:

Question 1:

उच्चारणं कुरुत-

 
उपलब्धासु सङ्गणकस्य
चिकित्साशास्त्रम् वैशिष्ट्यम्
भूगोलशास्त्रम् वाङ्मये
विद्यमानाः अर्थशास्त्रम्

Answer:

विद्यार्थी इसका स्वयं उच्चारणं करें।

Page No 72:

Question 2:

प्रश्नानाम् एकपदेन उत्तराणि लिखत-
 

(क) का भाषा प्राचीनतमा?

(ख) शून्यस्य प्रतिपादनं कः अकरोत्?

(ग) कौटिल्येन रचितं शास्त्रं किम्?

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?

(ङ) काः अभ्युदयाय प्रेरयन्ति?

Answer:

(क) संस्कृत भाषा प्राचीनतमा।

(ख) शून्यस्य प्रतिपादनं आर्यभटः अकरोत्।

(ग) कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति।

(घ) संस्कृत भाषायाः काव्यसौन्दर्यम् अनुपमम्।

(ङ) संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।

Page No 72:

Question 3:

प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-


(क) सङ्णकस्य कृते सर्वोत्तमा भाषा का?

(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?

(ग) संस्कृत किं शिक्षयति?

(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?

Answer:

(क) सङ्णकस्य कृते सर्वोत्तमा भाषा संस्कृत अस्ति।

(ख) संस्कृतस्य वाङ्मयं वेदैः पुराणैः नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति।

(ग) संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति।

(घ) अस्माभिः संस्कृतं अवश्यमेव पठनीयम् तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।



Page No 73:

Question 4:

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

 
गति (प्रथमा) गतिः गती गतयः
मति (प्रथमा) .............. .............. मतयः
बुद्धि (द्वितीय) बुद्धिम् बुद्धि बुद्धीः
प्रीति (द्वितीय) .............. प्रीती ..............
नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभिः
शान्ति (तृतीया) .............. .............. शान्तिभिः
मति (चुतर्थी) मत्यै/मतये मतिभ्याम् मतिभ्यः
प्रकृति (चुतर्थी) ........../........... प्रकृतिभ्याम् ..............
कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः
गीति (पञ्चमी) ........./............ गीतिभ्याम् ..............
सूक्ति (षष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम्
कृति (षष्ठी) ........../........... .............. कृतीनाम्
धृति (सप्तमी) धृतौ/धृत्याम् धृत्योः धृतिषु
भीति (सप्तमी) भीतौ/.............. .............. ..............
मति (सम्बोधन) हे मते! हे मती! हे मतयः!

Answer:

गति (प्रथमा)

गति:

गती

गतय:

मति (प्रथमा)

मति:

मती

मतय:

बुद्धि (द्वितीया)

बुद्धिम्

बुद्धि

बुद्धी:

प्रीति (द्वितीया)

प्रीतिम्

प्रीती

प्रीती:

नीति (तृतीया)

नीत्या

नीतिभ्याम्

नीतिभि:

शान्ति (तृतीया)

शान्त्या

शान्तिभ्याम्

शान्तिभि:

मति (चतुर्थी)

मत्यै/मतये

मतिभ्याम्

मतिभय:

प्रकृति (चतुर्थी)

प्रकृत्यै/प्रकृतये

प्रकृतिभ्याम्

प्रकृतिभ्य:

कीर्ति (पञ्चमी)

कीर्त्या:/कीर्ते

कीर्तीभ्याम्

कीर्तिभ्य:

गीति (पञ्चमी)

गीत्या:/गीत्ये

गीतिभ्याम्

गीतिभ्य:

सूक्ति (पष्ठी)

सूक्ते:/सूक्तया:

सूक्त्यो:

सूक्तीनाम्

कृति (षष्ठी)

कृते:/कृत्या

कृत्यो:

कृतीनाम्

धृति (सप्तमी)

धृतौ/धृत्याम्

धृत्यो:

धृतिषु

भीति (सप्तमी)

भीतौ/भीत्याम्

भीत्यो:

भीतिषु

मति (सम्बोधन)

हे मते!

हे मती!

हे मतय:!



Page No 74:

Question 5:

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-


(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।

(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।

(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।

(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।

Answer:

(क) संस्कृते ज्ञानविज्ञानयो: क: सुरक्षितोऽस्ति?

(ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?

(ग) शल्यक्रियाया: वर्णनं कस्याम् अस्ति?

(घ) कान् प्रति अस्माभि: प्रियं व्यवहर्त्तव्यम्?

Page No 74:

Question 6:

उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

 
 à¤ªà¤¦à¤¾à¤¨à¤¿ विभक्तिः वचनम्
यथा- संस्कृतेः षष्ठी एकवचनम्
गतिः
............. .............
नीतिम्
.......... ..........
सूक्तयः
.......... ..........
शान्त्या
.......... ..........
प्रीत्यै
.......... ..........
मतिषु
.......... ..........

Answer:

 

पदानि

विभक्ति

वचनम्

यथा-

संस्कृते:

षष्ठी

एकवचनम्

 

गति:

प्रथमा

एकवचनम्

 

नीतिम्

द्वितीया

एकवचनम्

 

सूक्तय:

द्वितीया

बहुवचनम्

 

शान्त्या

तृतीया

एकवचनम्

 

प्रीत्यै

चतुर्थी

एकवचनम्

 

मतिषु

सप्तमी

बहुवचनम्

Page No 74:

Question 7:

यथायोग्यं संयोज्य लिखत-

      क           ख
कौटिल्येन   अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे   ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता   अर्थशास्त्रं रचितम्।
संस्कृतम्   चरकसुश्रुतयोः योगदानम्।
सूक्तयः   आर्यभटः।

Answer:

यथायोग्यं संयोज्य लिखत-

      क            ख
कौटिल्येन   अर्थशास्त्रं रचितम्।
चिकित्साशास्त्रे   चरकसुश्रुतयोः योगदानम्।
शून्यस्य आविष्कर्ता   आर्यभटः।
संस्कृतम्   ज्ञानविज्ञानपोषकम्।
सूक्तयः   अभ्युदयाय प्रेरयन्ति।



View NCERT Solutions for all chapters of Class 7