NCERT Solutions for Class 7 Sanskrit Chapter 1 सुभाषितानि are provided here with simple step-by-step explanations. These solutions for सुभाषितानि are extremely popular among class 7 students for Sanskrit सुभाषितानि Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 7 Sanskrit Chapter 1 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 7 Sanskrit are prepared by experts and are 100% accurate.

Page No 3:

Question 1:

सर्वान् श्लोकान् सस्वरं गायत।

Answer:

विद्यार्थी इसे स्वयं गाएँ।

Page No 3:

Question 2:

यथायोग्यं श्लोकांशान्‌ मेलयत-

         क               ख
धनधान्यप्रयोगेषु   नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः   त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी   बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च   विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च   सत्येन तपते रविः।

Answer:

         क               ख
धनधान्यप्रयोगेषु   विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः   बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी   सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च   नासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे च   त्यक्तलज्जः सुखी भवेत्।



Page No 4:

Question 3:

एकपदेन उत्तरत-
 

(क) पृथिव्यां कति रत्नानि?

(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?

(ग) पृथिवी केन धार्यते?

(घ) कैः सङ्गितं कुर्वीत?

(ङ) लोके वशीकृतिः का?

Answer:

(क) पृथिव्यां त्रीणि रत्नानि।

(ख) मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।

(ग) पृथिवी सत्येन धार्यते।

(घ) सद्भिः सङ्गितं कुर्वीत।

(ङ) लोके वशीकृतिः क्षमा।

Page No 4:

Question 4:

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
 

(क) सत्येन वाति वायुः।

(ख) सद्भिः एव सहासीत।

(ग) वसुन्धरा बहुरत्ना भवति।

(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।

(ङ) सद्भिः मैत्रीं कुर्वीत।

Answer:

(क) केन वाति वायु:?

(ख) काभि: एव सहासीत?

(ग) का बहुरत्ना भवति?

(घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्‌?

(ङ) काभिः मैत्रीं कुर्वीत?

Page No 4:

Question 5:

प्रश्नानामुत्तराणि लिखत-
 

(क) कुत्रः विस्मयः न कर्त्तव्यः?

(ख) पृथिव्यां त्रीणि रत्नानि कानि?

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?

Answer:

(क) बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।

(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।

(ग) त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्‌।



Page No 5:

Question 6:

मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
 

रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम्
 
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्
........................ ........................ ........................
........................ ........................ ........................
........................ ........................ ........................

Answer:

पुँल्लिङ्गम्

स्त्रीलिङ्गम्

नपुंसकलिङ्गम्

सत्येन

वसुन्धरा

रत्नानि

रवि

पृथ्वी

सुखी

अन्नम्

वहि्नः

सङ्गतिम्

Page No 5:

Question 7:

अधोलिखितपदेषु धातव: के सन्ति?

 
पदम् धातुः
करोति ..............
पश्य ..............
भवेत् ..............
तिष्ठति ..............

Answer:

पदम्‌

धातु:

कर्त्तव्य:

कृ

पश्य

दृश्

भवेत्‌

भू

स्थित:

स्था



View NCERT Solutions for all chapters of Class 7