NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः are provided here with simple step-by-step explanations. These solutions for संसारसागरस्य नायकाः are extremely popular among class 8 students for Sanskrit संसारसागरस्य नायकाः Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 8 Sanskrit Chapter 8 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 54:

Question 1:

एकपदेन उत्तरत-

() कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?

() गजपरिमाणं क: धारयति?

() कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?

() के शिल्पिरूपेण न समादृता: भवन्ति?

Answer:

() राजस्थानस्य।

() गजधर:

() सम्मानमपि।

() गजधरा:

Page No 54:

Question 2:

अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

() तडागा: कुत्र निर्मीयन्ते स्म?

() गजधरा: कस्मिन्‌ रूपे परिचिता:?

() गजधरा: किं कुर्वन्ति स्म?

() के सम्माननीया:?

Answer:

() तडागा: सम्पूर्ण देशे निर्मीयन्ते स्म।

() गजधरा: वास्तुकारणां रूपे परिचिता:

() गजधरा: नगरनियोजनात् लघुनिर्माण पर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।

() गजधरा: सम्माननीया:

Page No 54:

Question 3:

रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

() सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।

() तेषां स्वामिन: असमर्था: सन्ति।

() कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।

() गजधर: सुन्दर: शब्द: अस्ति।

() तडागा: संसारसागरा: कथ्यन्ते।

Answer:

() कस्य दायित्वं गजधरा: निभालयन्ति स्म?

() केषां स्वामिन: असमर्था: सन्ति?

() कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

() के सुन्दर: शब्द: अस्ति?

() का: संसारसागरा: कथ्यन्ते?

Page No 54:

Question 4:

अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

()

अद्य

+

अपि

=

---------------------

()

---------------------

+

---------------------

=

स्मरणार्थम्‌।

()

इति

+

अस्मिन्‌

=

---------------------

()

---------------------

+

---------------------

=

एतेष्वेव।

()

सहसा

+

एव

=

---------------------

Answer:

()

अद्य

+

अपि

=

अद्यापि

()

स्मरण

+

अर्थम्

=

स्मरणार्थम्‌।

()

इति

+

अस्मिन्‌

=

इत्यस्मिन्

()

एतेषु

+

एव

=

एतेष्वेव।

()

सहसा

+

एव

=

सहसैव



Page No 55:

Question 5:

मञ्जूषात: समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-

रचयन्ति ,गृहीत्वा, सहसा, जिज्ञासा ,सह

() छात्रा: पुस्तकानि --------------------- विद्यालयं गच्छन्ति।

() मालाकारा: पुष्पै: माला: ---------------------

() मम मनसि एका --------------------- वर्तते।

() रमेश: मित्रै: --------------------- विद्यालयं गच्छति।

() --------------------- बालिका तत्र अहसत।

Answer:

() छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।

() मालाकारा: पुष्पै: माला: रचयन्ति

() मम मनसि एका जिज्ञासा वर्तते।

() रमेश: मित्रै: सह विद्यालयं गच्छति।

() सहसा बालिका तत्र अहसत।

Page No 55:

Question 6:

पदनिर्माणं कुरुत-

धातु:

प्रत्यय:

पदम्‌

यथा

कृ

+

तुमुन्‌

=

कर्तुम्‌

हृ

+

तुमुन्‌

=

---------------------

तृ

+

तुमुन्‌

=

---------------------

यथा

नम्‌

+

क्त्वा

=

नत्वा

गम्‌

+

क्त्वा

=

---------------------

त्यज्‌

+

क्त्वा

=

---------------------

भुज्‌

+

क्त्वा

=

---------------------

उपसर्ग:

धातु:

प्रत्यय:

पदम्‌

यथा

उप

गम्‌

ल्यप्‌

=

उपगम्य

सम्‌

पूज्‌

ल्यप्‌

=

---------------------

नी

ल्यप्‌

=

---------------------

प्र

दा

ल्यप्‌

=

---------------------

Answer:

धातु:

प्रत्यय:

पदम्‌

यथा

कृ

+

तुमुन्‌

=

कर्तुम्‌

हृ

+

तुमुन्‌

=

हर्तुम्

तृ

+

तुमुन्‌

=

तर्तुम्

यथा

नम्‌

+

क्त्वा

=

नत्वा

गम्‌

+

क्त्वा

=

गत्वा

त्यज्‌

+

क्त्वा

=

व्यक्त्वा

भुज्‌

+

क्त्वा

=

भुक्त्वा

उपसर्ग:

धातु:

प्रत्यय:

पदम्‌

यथा

उप

गम्‌

ल्यप्‌

=

उपगम्य

सम्‌

पूज्‌

ल्यप्‌

=

सम्पूज्य

नी

ल्यप्‌

=

आनीय

प्र

दा

ल्यप्‌

=

प्रदाय



Page No 56:

Question 7:

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

(क) --------------------- उभयत: ग्रामा: सन्ति। (ग्राम)

(ख) --------------------- सर्वत: अट्टालिका: सन्ति। (नगर)

(ग) धिक् ---------------------। (कापुरुष)

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

(क) बालका: --------------------- सह पठन्ति। (बालिका)

(ख) पुत्र --------------------- सह आपणं गच्छति। (पितृ)

(ग) शिशु: --------------------- सह क्रीडति। (मातृ)

Answer:

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

(क) ग्रामम् उभयत: ग्रामा: सन्ति। (ग्राम)

(ख) नगरम् सर्वत: अट्टालिका: सन्ति। (नगर)

(ग) धिक् कापुरुषम्। (कापुरुष)

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

(क) बालका: बालिकाभि: सह पठन्ति। (बालिका)

(ख) पुत्र पित्रा सह आपणं गच्छति। (पितृ)

(ग) शिशु: मात्रा सह क्रीडति। (मातृ)



View NCERT Solutions for all chapters of Class 8