NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तमगिन्यः are provided here with simple step-by-step explanations. These solutions for सप्तमगिन्यः are extremely popular among class 8 students for Sanskrit सप्तमगिन्यः Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 8 Sanskrit Chapter 9 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 64:

Question 1:

उच्चारणं कुरुत–
 

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भि: वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

Answer:

स्वयं प्रयास करे।

Page No 64:

Question 2:

प्रश्नानाम् उत्तराणि एकपदेन लिखत

(क) अस्माकं देशे कति राज्यानि सन्ति?

(ख) प्राचीनेतिहासे का: स्वाधीना: आसन्?

(ग) केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?

(ङ) सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?

Answer:

(क) अष्टविंशति:

(ख) सप्तभगिन्य:

(ग) सप्तराज्यानाम्।

(घ) सप्त।

(ङ) वंशोद्योग:।

Page No 64:

Question 3:

पूर्णवाक्येन उत्तराणि लिखत–
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
(ग) सप्तभगिनी – प्रदेशे के निवसन्ति?
(घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?
(ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?

Answer:

(क) भगिनीसप्तके सप्त राज्यानि सन्ति।
(ख) सप्तराज्यसमूहत्वात् इमानि राज्यानि सप्तभगिन्यः इति कथ्यन्ते।
(ग) सप्तभगिनीप्रदेशे गारो – खासी – नगा- मिजोप्रभृतयः बहवः जनजातीयाः निवसन्ति।
(घ) एतत्प्रदेशिकाः स्वलीलाकलाभिः निष्णाताः।
(ङ) आवस्त्रभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः सर्वत्र वंशवृक्षवस्तूनाम् उपयोगः क्रियते।



Page No 65:

Question 4:

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि?

Answer:

(क) वयं कस्य राज्यानां विषये ज्ञातुमिच्चामः?
(ख) काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?
(ग) प्रदेशेऽस्मिन् केषाण् बाहुल्यं वर्तते?
(घ) एतानि राज्यानि भ्रमणार्थं कीदृशानि?

Page No 65:

Question 5:

यथानिर्देशमुत्तरत–
(क) ‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ख) समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
(ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
(ङ) ‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

Answer:

(क) ’महोदये! मे भगिनी कथयति’ – अत्र ’मे’ इति सर्वनामपदं स्वरायै प्रयुक्तम्।
(ख) सामाजिक - सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि – अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं भवति ’प्रथनम्’ इति।
(ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम् – अत्र ’सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं भवति ’सङ्घटति’ इति।
(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते - अस्मिन् वाक्ये ’अल्पता’ इति पदस्य विपरीतार्थकं पदं हि ’प्राचुर्यम्’ इति।
(ङ) ’क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ - अस्मिन् वाक्ये ’सन्ति’ इति क्रियापदस्य समानार्थकं पदं हि ’वर्तते’ इति।

Page No 65:

Question 6:

(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
 

  तद्भव–पदानि संस्कृत–पदानि
यथा –सात सप्त
  बहिन ..............
  संगठन ..............
  बाँस ..............
  आज ..............
  खेत ..............

(आ) भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
(ख) छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।
(घ) व्याघ्र: , भल्लूक :, गजः, कपोत :, वृषभः, सिंहः।
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।

Answer:

(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
 

 
तद्भव पदानि
संस्कृत पदानि
यथा
सात
सप्त
(क)
बहिन
भगिनी
(ख)
संगठन
समवाय
(ग)
बाँस
वंश
(घ)
आज
अद्य
(ङ)
खेत
क्षेत्रम्

(आ) भिन्नप्रकृतिकं पदं चिनुत-
(क) अहसत्
(ख) लेखिका
(ग) आम्र:
(घ) कपोत:
(ङ) यानम्



Page No 66:

Question 7:

विशेष्य विशेषणानाम् उचितं मेलनम् कुरूत

विशेष्य पदानि विशेषण पदानि
अयम् संस्कृति:
संस्कृतिविशिष्टायाम् इतिहासे
महत्त्वाधायिनी प्रदेश:
प्राचीने समवाय:
एक: भारतभूमौ

Answer:

विशेष्य पदानि विशेषण पदानि
अयम् प्रदेश:
संस्कृतिविशिष्टायाम् भारतभूमौ
महत्त्वाधायिनी संस्कृति:
प्राचीने इतिहासे
एक: समवाय:



View NCERT Solutions for all chapters of Class 8