NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैवपुरतो निधेहि चरणम् are provided here with simple step-by-step explanations. These solutions for सदैवपुरतो निधेहि चरणम् are extremely popular among class 8 students for Sanskrit सदैवपुरतो निधेहि चरणम् Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 8 Sanskrit Chapter 4 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 22:

Question 1:

पाठे दत्तं गीतं सस्वरं गायत।

Answer:

उत्तर

Page No 22:

Question 2:

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) स्वकीयं साधनं किं भवति?
(ख) पथि के विषमाः प्रखराः?
(ग) सततं किं करणीयम्?
(घ) एतस्य गीतस्य रचयिता कः?
(ङ) सः कीदृशः कविः मन्यते?

Answer:

(क) à¤¬à¤²à¤®à¥à¥¤
(ख)  à¤ªà¤¾à¤·à¤¾à¤£à¤¾:।
(ग) à¤§à¥à¤¯à¥‡à¤¯ स्मरणम्।
(घ) à¤¶à¥à¤°à¥€à¤§à¤° भास्कर वर्णेकर:।
(ङ) à¤°à¤¾à¤·à¥à¤Ÿà¥à¤°à¤µà¤¾à¤¦à¥€à¥¤

Page No 22:

Question 3:

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत–

निधेहि विधेहि जहीहि देहि भज चल कुरु

यथा-त्वं पुरतः चरणं निधेहि।
(क) त्वं विद्यालयं .................।
(ख) राष्ट्रे अनुरक्तिं .................।
(ग) मह्यं जलं .................।
(घ) मूढ! ................. धनागमतृष्णाम्।
(ङ) ................. गोविन्दम्।
(च) सततं ध्येयस्मरणं ................. ।

Answer:

(क) à¤¤à¥à¤µà¤‚ विद्यालयं à¤šà¤²à¥¤
(ख) à¤°à¤¾à¤·à¥à¤Ÿà¥à¤°à¥‡ अनुरक्तिं à¤µà¤¿à¤§à¥‡à¤¹à¤¿à¥¤
(ग) à¤®à¤¹à¥‌यं जलं à¤¦à¥‡à¤¹à¤¿à¥¤
(घ) à¤®à¥‚ढ! à¤œà¤¹à¥€à¤¹à¤¿ à¤§à¤¨à¤¾à¤—मतृष्णाम्‌।
(ङ) à¤­à¤œ à¤—ोविन्दम्‌।
(च) à¤¸à¤¤à¤¤à¤‚ ध्येयस्मरणं à¤•à¥à¤°à¥à¥¤



Page No 23:

Question 4:

(अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत–
 

यथा-पुरतः चरणं निधेहि। आम्
 
(क) निजनिकेतनं गिरिशिखरे अस्ति।  
 
(ख) स्वकीयं बलं बाधकं भवति।  
 
(ग) पथि  हिंस्रा: पशवः न सन्ति।  
 
(घ) गमनं सुकरम् अस्ति।  
 
(ङ) सदैव अग्रे एव चलनीयम्।  

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
 
परितः पुरतः
नगः नागः
आरोहणम् अवरोहणम्
विषमाः समाः

Answer:

(क) आम्

(ख) न

(ग) आम्

(घ) न

(ङ) आम्


आ.

परितः - गृहं परितः वाटिका

पुरतः - नीरसस्तरुवरो विलसति पुरतः

नगः - हिमालयो नाम नगाधिराजः।

नागः - शेषनागासीनो भगवान् विष्णुः

आरोहणम् - पर्वतारोहणं न हि सुकरम्।

अवरोहणम् - पर्वतात् अवरोहणकाले जागरूकस्तिष्ठेत्।

विषमाः - मार्गे प्रसृताः विषमाः पाषाणाः।

समाः - अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व।

Page No 23:

Question 5:

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
 

एव खलु तथा परितः पुरतः सदा विना
   
(क) विद्यालयस्य ................. एकम् उद्यानम् अस्ति।
(ख) सत्यम् ................. जयते।
(ग) किं भवान् स्नानं कृतवान् ................. ?
(घ) सः यथा चिन्तयति ................. आचरति।
(ङ) ग्रामं ................. वृक्षाः सन्ति।
(च) विद्यां ................. जीवनं वृथा।
(छ) ................. भगवन्तं भज।

Answer:

(क) à¤µà¤¿à¤¦à¥à¤¯à¤¾à¤²à¤¯à¤¸à¥à¤¯ à¤ªà¥à¤°à¤¤: à¤à¤•à¤®à¥‌ उद्यानम्‌ अस्ति।
(ख) à¤¸à¤¤à¥à¤¯à¤®à¥‌ à¤à¤µ à¤œà¤¯à¤¤à¥‡à¥¤
(ग) à¤•à¤¿à¤‚ भवान्‌ स्नानं कृतवान्‌ à¤–लु?
(घ) à¤¸: à¤¯à¤¥à¤¾ चिन्तयति à¤¤à¤¥à¤¾ à¤†à¤šà¤°à¤¤à¤¿à¥¤
(ङ) à¤—्रामं à¤ªà¤°à¤¿à¤¤: à¤µà¥ƒà¤•à¥à¤·à¤¾: à¤¸à¤¨à¥à¤¤à¤¿à¥¤
(च) à¤µà¤¿à¤¦à¥à¤¯à¤¾à¤‚ à¤µà¤¿à¤¨à¤¾ à¤œà¥€à¤µà¤¨à¤‚ वृथा।
(छ) à¤¸à¤¦à¤¾ à¤­à¤—वन्तं भज।



Page No 24:

Question 6:

विलोमपदानि योजयत–
 

पुरतः   विरक्तिः
     
स्वकीयम्   आगमनम्
     
भीतिः   पृष्ठतः
     
अनुरक्तिः   परकीयम्
     
गमनम्   साहसः

Answer:

पुरत:
पृष्ठत:।
स्वकीयम्‌
परकीयम्‌।
भीति:
साहस:।
अनुरक्ति:
विरक्ति:।
गमनम्‌
आगमनम्‌।

Page No 24:

Question 7:

(अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

 
  लट्लकारे लोट्लकारे विधिलिङ्लकारे
यथा –पठति पठतु पठेत्
  खेलसि ............... ...............
  खादन्ति ............... ...............
  पिबामि ............... ...............
  हसतः ............... ...............
  नयामः ............... ...............
 
(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
 
यथा गिरिशिखर (सप्तमी-एकवचने)  à¤—िरिशिखरे
    पथिन् (सप्तमी-एकवचने) ..................
    राष्ट्र (चतुर्थी-एकवचने) ..................
    पाषाण (सप्तमी-एकवचने) ..................
    यान (द्वितीया-बहुवचने) ..................
    शक्ति (प्रथमा-एकवचने) ..................
    पशु (सप्तमी-बहुवचने) ..................

Answer:

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि खेल खेले
खादन्ति खादन्तु खादेयुः
पिबामि पिबानि पिबेयम्
हसतः हसताम् हसेताम्
नयामः नयाम नयेम
 
आ.
पथि
राष्ट्राय
पाषाणे
यानानि
शक्तिः
पशुषू



View NCERT Solutions for all chapters of Class 8