NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौराजते भारतस्वर्ण भूमि are provided here with simple step-by-step explanations. These solutions for क्षितौराजते भारतस्वर्ण भूमि are extremely popular among class 8 students for Sanskrit क्षितौराजते भारतस्वर्ण भूमि Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of class 8 Sanskrit Chapter 13 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 96:

Question 1:

प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) इयं धरा कै: स्वर्णवद् भाति?
(ख) भारतस्वर्णभूमिः कुत्र राजते?
(ग) इयं केषां महाशक्तिभिः पूरिता?
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
(ङ) अत्र किं सदैव सुपूर्णमस्ति?

Answer:

(क) शस्यैः
(ख) क्षितौ
(ग) अणूनाम्
(घ) प्रबन्धे
(ङ) खाद्यान्नभाण्डम्



Page No 97:

Question 2:

समानार्थकपदानि पाठात् चित्वा लिखत–
(क) पृथिव्याम् ............................(क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते ............................ (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ............................ (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् ............................(शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् ............................(जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

Answer:

(क) क्षितौ
(ख) भाति
(ग) विपश्चिज्जनानाम्
(घ) पिकानाम्
(ङ) बहूनाम्

Page No 97:

Question 3:

श्लोकांशमेलनं कृत्वा लिखत–

(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः नदीनांर जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् जगद्वन्दनीया च भूःदेवगेया
(ग) वने दिग्गजानां तथा केशरीणाम् क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते भूधराणाम्

Answer:

(क)

त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैः

अणूनां महाशक्तिभिः पूरितेयम्।

(ख)

सदा पर्वणामुत्सवानां धरेयं

क्षितौ राजते भारतस्वर्णभूमिः।

(ग)

वने दिग्गजानां तथा केशरीणां

तटीनामियं वर्तते भूधराणाम्।

(घ)

सुपूर्णं सदैवास्ति खाद्यान्नभाण्डं

नदीनां जलं यत्र पीयुषतुल्यम्।

(ङ)

इयं वीरभोग्या तथा कर्मसेव्या

जगद्वन्दनीया च भूः देवगेया।

Page No 97:

Question 4:

चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–



(क) अस्मिन् चित्रे एका .......................................................... वहति।
(ख) नदी .......................................................... निःसरति।
(ग) नद्याः जलं .......................................................... भवति।
(घ) .......................................................... शस्यसेचनं भवति।
(ङ) भारतः .......................................................... भूमिः अस्ति।

Answer:

(क) नदी

(ख) भूधरेभ्यः

(ग) पीयुषतुल्यम्

(घ) जलेन

(ङ) वीर



Page No 98:

Question 5:

चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–


 

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे .................................................दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ........................................................ युद्धे भवति।
(ग) भारतः एतादृशानां ...........................................प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि .............................................।
(ङ) आधुनिकै: अस्त्रै: ............................................. अस्मान् शत्रुभ्यः रक्षन्ति।
(च) .......................................................... सहायतया बहूनि कार्याणि भवन्ति।

Answer:

(क) अस्त्राणि

(ख) प्रयोगः

(ग) अस्त्राणाम्

(घ) भवति

(ङ) सैनिकाः

(च) उपग्रहाणाम्



Page No 99:

Question 6:

(अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) ....................................................................................................................
(ख) ....................................................................................................................
(ग) ....................................................................................................................
(घ) ....................................................................................................................
(ङ) ....................................................................................................................

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) ....................................................................................................................
(ख) ....................................................................................................................
(ग) ....................................................................................................................
(घ) ....................................................................................................................
(ङ) ....................................................................................................................

Answer:

अ

(क) अद्य दिपावली - उत्सवः अस्ति।

(ख) वयं परिवारस्य सर्वे जनाः सानन्दं दिवसमिमम् उद्यापयामः।

(ग) प्रातः आदावेव पुष्पमालया वयं स्वगृहं सज्जीकृत्य पूजाविधिम् सम्पादितवन्तः।

(घ) रात्रौ च मम भगिनी मात्रा सह दीपालोकेन गृहम् आलोकितवती।

(ङ) à¤…हं च पित्रा सह सानन्दं स्फोटकहर्षम् अनुभवामि

आ

(क) अद्य रक्षाबन्धनोत्सवः अस्ति।

(ख) अस्मिन् अवसरे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।

(ग) तं च सा मोदकम् अपि खादयति।

(घ) तस्य दीर्घायुःनिमित्तं भगवन्तं प्रार्थयति।

(ङ) भ्राता च प्रसन्नः सन् तस्यै उपहारं प्रयच्छति, तस्याश्च सदा मङ्गलं कामयति।



Page No 100:

Question 7:

अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–

(क) ....................................................................................................................
(ख) ....................................................................................................................
(ग) ....................................................................................................................
(घ) ....................................................................................................................
(ङ) ....................................................................................................................

Answer:

(क) गहनारण्यमिदं निखिलगुणैः परिवृतम्।

(ख) अत्र च नानाविधाः पशवः अनेकप्रकारकाश्च विहगा सुखेन वसन्ति।

(ग) महीरुहैः परिवृतेऽस्मिन् अरण्ये हिस्राः पशवः अपि हिंसां जघ्नुः।

(घ) विहगानां सुमधुरध्वनिना पिकानां च केकारवैः सततमेव मुखरितमिदं वनम्।

(ङ) एवञ्च कस्तूरीमृगसौरभः वनमिदं स्वर्गोपमं विदधाति।



View NCERT Solutions for all chapters of Class 8