अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत ।

कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकं आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म ।अनन्तर: तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम् ।परिवर्तित काले कर्गदस्य लेखन्या: च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम् ।
एकपदेन उत्तरत - - 
1)केन सह मानवस्य आवश्यकताऽपि परिवर्तते? 
2)प्राचीनकाले विद्या क्या गृह्यते  स्म? 
पूर्णवाक्येन उत्तरत - - - 
1)प्राचीनकाले ज्ञानस्य आदान-प्रदानं कीदृशम् आसीत्? 
2)केषां मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्? 
निर्देशानुसारम् उत्तरत --1)'लेखन्या:इत्यत्र का विभक्ति:? 
2)'आदानं' इति पदस्य किं विलोमपदं अत्र प्रयुक्तम्? 
3)'विद्या च श्रुतिपरम्परया गृह्यते स्म '--अत्र अव्यय पदं किं प्रयुक्तम्? 
4)' परिवर्तिनि काले'-अस्मिन् पदे विशेषणपदं किम् अस्ति?

प्रिय विद्यार्थी , 

आपका प्रश्न हिन्दी विषय से संबंधित नहीं है । हम केवल हिन्दी विषय से संबंधित प्रश्नों में ही आपकी सहायता कर सकते हैं । हिन्दी विषय से संबंधित किसी भी प्रकार के प्रश्न आप हमसे पूछ सकते हैं । 

आभार । 
 

  • 0
Dear Student,

As of now we do not provide any assistance in the concerned subject.

You will receive an update as and when we will start serving this subject on the forum.

For more information regarding the subjects we cater kindly reach us through our support on care@meritnation.com.

Regards,
Priya Agrawal.
  • 1
What are you looking for?