अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।



यथा-
1. रहीमः मित्रेण सह क्रीडति।

2. ..................................।

3. ..................................।

4. ..................................।

5. ..................................।

6. ..................................।

7. ..................................।

8. ..................................।

1. रहीमः मित्रेण सह क्रीडति।
2. रहीमः द्विचक्रिकया आपणं गच्छति।
3. रहीमः कलमेन पत्रं लिखति।
4. रहीमः हस्तेन कन्दुकं क्षिपति।
5. रहीमः नौकाया जलविहारं करोति।
6. रहीमः चषकेन जलं पिबति।
7. रहीमः तूलिकया चित्रं रचयति।
8. रहीमः वायुयानेन ह्यः आगच्छत्।

  • 0
What are you looking for?