समुचितमेलनं कृत्वा लिखत-
 
    क              ख
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

    क              ख
केशरवर्णः शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं 22 जुलाई 1947 तमे वर्षे जातम्।

  • -1
What are you looking for?