meritnation expert please give me 10 lines on vidhut in sanskrit

 what does it means

  • 0

ko

  • 0

MEAN

  • 0

संस्कृत में विद्या पर 10 पंक्तियाँ

1. विद्या भॊगकरी अस्ति यश: सुखकारी भवति

2. विद्या विहीन: धनवानपि निर्धनःमन्यते

3. विद्यया मनुष्य: धनं आप्नोति।  

4. धनात् सर्वाणि सुखानि लभते। विद्या विनयं ददाति ।

5. विद्या अधुना युगे अत्यावश्यकं अस्ति।

6. विद्यया मनुष्या:सर्वश्रेष्ठा: भवन्ति।

7. विद्या अज्ञानान्धकारं दूरी करोति।

8. मानव जीवने विद्या श्रेष्ठा सर्वप्रधाना अस्ति ।

9. विद्या विहीन: नर: पशुभि: समान: ।

10. सर्वद्रव्येषु विद्या सर्वश्रेष्ठं धनं अस्ति ।

  • 0
What are you looking for?