निर्देशानुसारं परिवर्तनं कुरुत-
 
यथा- अहं क्रीडामि। –  (बहुवचने) वयं क्रीडामः।
(क) अहं नृत्यामि। (बहुवचने) ..............................................
(ख) त्वं पठसि। (बहुवचने) ..............................................
(ग) युवां गच्छथः। (एकवचने) ..............................................
(घ) अस्माकं पुस्तकानि। (एकवचने) ..............................................
(ङ) तव गृहम्। (द्विवचने) ..............................................

यथा- अहं क्रीडामि। –  (बहुवचने)
वयं क्रीडामः।
(क) अहं नृत्यामि। (बहुवचने)
वयं नृत्यामः
(ख) त्वं पठसि। (बहुवचने)
यूयम् पठथ
(ग) युवां गच्छथः। (एकवचने)
त्वं गच्छसि
(घ) अस्माकं पुस्तकानि। (एकवचने)
मम पुस्तकम्
(ङ) तव गृहम्। (द्विवचने)
युवयोः गृहे

  • 0
What are you looking for?