कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-

(क) ......................... पठामि। (वयम्/अहम्)

(ख) ......................... गच्छथः। (युवाम्/यूयम्)

(ग) एतत् ..................... पुस्तकम्। (माम्/मम)

(घ) ............................. क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) ............................. छात्रे स्वः। (वयम्/आवाम्)

(क) अहम् पठामि। (वयम्/अहम्)

(ख) युवाम् गच्छथः। (युवाम्/यूयम्)

(ग) एतत् मम पुस्तकम्। (माम्/मम)

(घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)

  • 0
What are you looking for?