उचितपदैः वाक्यनिर्माणं कुरुत-
 
मम तव आवयोः युवयोः अस्माकम् युष्माकम्

यथा- एषा मम पुस्तका।

(क) एतत् ......................... गृहम्

(ख) ......................... मैत्री दृढा

(ग) एषः ..................... विद्यालयः।

(घ) एषा ............................. अध्यापिका।

(ङ) भारतम् ............................. देशः।

(च) एतानि .............................. पुस्तकानि।

(क) एतत् मम गृहम् ।
(ख) आवयोः. मैत्री दृढा ।
(ग) एषः  तव विद्यालयः।
(घ) एषा युवयोः अध्यापिका ।
(ङ) भारतम् अस्माकम् देशः ।
(च) एतानि युष्माकम् पुस्तकानि ।
 

  • 0
What are you looking for?