पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

यथा - शत्रुः - मित्रम्
 
सुखदम् ............................... दुर्व्यवहारः ...............................
शत्रुता ............................... सायम् ...............................
अप्रसन्नः ............................... असमर्थः ...............................

सुखदम् दुखदम् दुर्व्यवहारः सद्व्यवहारः
शत्रुता मित्रता सायम् प्रातः
अप्रसन्नः प्रसन्नः असमर्थः समर्थ

  • 0
What are you looking for?