प्रश्नानाम् उत्तराणि लिखत-

(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?

(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?

(ग) अस्माकं भारतदेशः कीदृशः अस्ति?

(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?

(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?

(क) जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।

(ग) अस्माकं भारतदेशः उत्सवप्रियः अस्ति।

(घ) पुष्पोत्सवः 'फूलवालों की सैर' नाम्ना प्रसिद्धः अस्ति।

(ङ) मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी समाधिस्थलञ्च अस्ति।

  • 1
What are you looking for?