प्रश्नानाम् उत्तराणि लिखत-

(क) कति बालकाः स्नानाय अगच्छन्?

(ख) ते स्नानाय कुत्र अगच्छन्?

(ग) ते कं निश्चयम् अकुर्वन्?

(घ) मार्गे कः आगच्छत्?

(ङ) पथिकः किम् अवदत्?

(क) दश बालकाः स्नानाय अगच्छन्।

(ख) ते स्नानाय नदीम् अगच्छन्।

(ग) ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।

(घ) मार्गे पथिकः आगच्छत्।

(ङ) पथिकः अवदत् दशमः त्वम् असि इति।

  • 0
What are you looking for?