शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
 
(क) दशबालकाः स्नानाय अगच्छन्।    
(ख) सर्वे वाटिकायाम् अभ्रमन्।  
(ग) ते वस्तुतः नव बालकाः एव आसन्।  
(घ) बालकः स्वं न अगणयत्।  
(ङ) एकः बालकः नद्यां मग्नः।  
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।  
(छ) कोऽपि पथिकः न आगच्छत्।  
(ज) नायकः अवदत्-दशमः त्वम् असि इति।  
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।  

 

(क) दशबालकाः स्नानाय अगच्छन्।  
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुतः नव बालकाः एव आसन्।
(घ) बालकः स्वं न अगणयत्।
(ङ) एकः बालकः नद्यां मग्नः।
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
(छ) कोऽपि पथिकः न आगच्छत्।
(ज) नायकः अवदत्-दशमः त्वम् असि इति।
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।

  • 0
What are you looking for?