मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
 
गणयित्वा श्रृत्वा दृष्ट्वा कृत्वा गृहीत्वा तीर्त्वा

(क) ते बालकाः ............. नद्याः उत्तीर्णः।

(ख) पथिकः बालकान् दुःखितान् ............. अपृच्छत्।

(ग) पुस्तकानि ............. विद्यालयं गच्छ।

(घ) पथिकस्य वचनं ............. सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिकः बालकान् ............. अकथयत् दशमः त्वम् असि।

(च) मोहनः कार्यं ................... गृहं गच्छति।

(क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णः।

(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।

(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।

(घ) पथिकस्य वचनं श्रृत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिकः बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।

(च) मोहनः कार्यं कृत्वा गृहं गच्छति।

  • 0
What are you looking for?