रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
 
(क) सत्येन वाति वायुः।

(ख) सद्भिः एव सहासीत।

(ग) वसुन्धरा बहुरत्ना भवति।

(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।

(ङ) सद्भिः मैत्रीं कुर्वीत।

() केन वाति वायु:?

() काभि: एव सहासीत?

() का बहुरत्ना भवति?

() कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्‌?

() काभिः मैत्रीं कुर्वीत?

  • 0
What are you looking for?