मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
 
अभिनन्दति भक्षयिष्यामः इच्छामि वदिष्यामि उड्डीयते प्रतिवसित स्म

(क) हंसाभ्यां सह कूर्मोऽपि .................... ।

(ख) अहं किञ्चिदपि न .................... ।

(ग) यः हितकामानां सुहृदां वाक्यं न .................... ।

(घ) एकः कूर्मः अपि तत्रैव .................... ।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् .................... ।

(च) वयं गृहं नीत्वा कूर्मं .................... ।

(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते

(ख) अहं किञ्चिदपि न वदिष्यामि

(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति

(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि

(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः

  • 1
What are you looking for?