चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
 
 
कृषकाः कृषकौ एते धान्यम् एषः कृषकः
एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति

..........................................................................................................................

..........................................................................................................................

..........................................................................................................................

() एष: कृषक: क्षेत्रम्‌ कर्षति।

() एतौ कृषकौ खननकार्यम्‌ कुरुत:

() एते कृषका: धान्यम्‌ रोपयन्ति

  • 0
What are you looking for?