मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
 
तथा कदाचन सदा अपि

(क) भक्तः ......................... ईश्वरं स्मरति।

(ख) असत्यं ......................... वक्तव्यम्।

(ग) प्रियं ..................... सत्यं वदेत्।

(घ) लता मेधा ............................. विद्यालयं गच्छतः।

(ङ) ............................. कुशाली भवान्?

(च) महात्मागान्धी ...................... अहिंसां न अत्यजत्।

(क) भक्तः सदा ईश्वरं स्मरति।

(ख) असत्यं वक्तव्यम्।

(ग) प्रियं तथा सत्यं वदेत्।

(घ) लता मेधा विद्यालयं गच्छतः।

(ङ) अपि कुशाली भवान्?

(च) महात्मागान्धी कदाचन अहिंसां न अत्यजत्।

  • 0
What are you looking for?