कः/का कं/कां प्रति कथयति-
  कः/का कम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि? ......................... .........................
(ख) मनस्वी कदापि धैर्यं न परित्यजति। .......................... .........................
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। .......................... .........................
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। .......................... .........................
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। .......................... .........................
(च) अहं तव क्रीतदासोऽस्मि। .......................... .........................

  कः/का कम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि? पार्वती मेनाम्
(ख) मनस्वी कदापि धैर्यं न परित्यजति। पार्वती विजयाम्
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। विजया पार्वतीम्
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। शिवः पार्वतीम्
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। वटुः विजयाम्
(च) अहं तव क्रीतदासोऽस्मि। शिवः पार्वतीम्

  • 0
What are you looking for?