प्रश्नानाम् उत्तराणि एकपदेन लिखत-
 
(क) वृक्षे का प्रतिवसति स्म?

(ख) वृक्षस्य अधः कः आगतः?

(ग) गजः केन शाखाम् अत्रोटयत्?

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?

(ङ) मक्षिकायाः मित्रं कः आसीत्?

(क) वृक्षे चटका प्रतिवसति स्म।

(ख) वृक्षस्य अधः प्रमत्तः गजः आगतः।

(ग) गजः शुण्डेन शाखाम् अत्रोटयत्।

(घ) काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।

(ङ) मक्षिकायाः मित्रं मण्डूकः आसीत्।

  • 0
What are you looking for?