रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) कालेन चटकायाः सन्ततिः जाता।

(ख) चटकायाः नीडं भुवि अपतत्।

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

() कालेन कस्या: सन्तति: जाता?

() चटकाया: किम् भुवि अपतत्‌?

() कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

() काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

  • 0
What are you looking for?