उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.
 
(क)  पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा - प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः
.................. पतिष्यतः ...............
प्रथमपुरुषः
............... ................. मरिष्यन्ति
 
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः
.................. धाविष्यथः ...............
मध्यमपुरुषः
.................. ................. क्रीडिष्यथ
 
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः
.................. हसिष्यावः ...............
उत्तमपुरुषः
.................. .................. द्रक्ष्यामः

(क)  पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः
पतिष्यति पतिष्यतः पतिष्यन्ति
प्रथमपुरुषः
मरिष्यति मरिष्यतः मरिष्यन्ति
 
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः
धाविष्यसि धाविष्यथः धाविष्यथ
मध्यमपुरुषः
क्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ
 
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः
लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः
हसिष्यामि हसिष्यावः हसिष्यामः
उत्तमपुरुषः
द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

  • 0
What are you looking for?