उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
 
(क) विद्या राजसु पूज्यते।  
(ख) वाग्भूषणं भूषणं न।  
(ग) विद्याधनं सर्वधनेषु प्रधानम्।  
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।  
(ङ) सर्वं विहाय विद्याधिकारं कुरु।  

(क) विद्या राजसु पूज्यते। आम्
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु प्रधानम्। आम्
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
(ङ) सर्वं विहाय विद्याधिकारं कुरु। आम्

  • 0
What are you looking for?