इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
 
गति (प्रथमा) गतिः गती गतयः
मति (प्रथमा) .............. .............. मतयः
बुद्धि (द्वितीय) बुद्धिम् बुद्धि बुद्धीः
प्रीति (द्वितीय) .............. प्रीती ..............
नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभिः
शान्ति (तृतीया) .............. .............. शान्तिभिः
मति (चुतर्थी) मत्यै/मतये मतिभ्याम् मतिभ्यः
प्रकृति (चुतर्थी) ........../........... प्रकृतिभ्याम् ..............
कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः
गीति (पञ्चमी) ........./............ गीतिभ्याम् ..............
सूक्ति (षष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम्
कृति (षष्ठी) ........../........... .............. कृतीनाम्
धृति (सप्तमी) धृतौ/धृत्याम् धृत्योः धृतिषु
भीति (सप्तमी) भीतौ/.............. .............. ..............
मति (सम्बोधन) हे मते! हे मती! हे मतयः!

गति (प्रथमा)

गति:

गती

गतय:

मति (प्रथमा)

मति:

मती

मतय:

बुद्धि (द्वितीया)

बुद्धिम्

बुद्धि

बुद्धी:

प्रीति (द्वितीया)

प्रीतिम्

प्रीती

प्रीती:

नीति (तृतीया)

नीत्या

नीतिभ्याम्

नीतिभि:

शान्ति (तृतीया)

शान्त्या

शान्तिभ्याम्

शान्तिभि:

मति (चतुर्थी)

मत्यै/मतये

मतिभ्याम्

मतिभय:

प्रकृति (चतुर्थी)

प्रकृत्यै/प्रकृतये

प्रकृतिभ्याम्

प्रकृतिभ्य:

कीर्ति (पञ्चमी)

कीर्त्या:/कीर्ते

कीर्तीभ्याम्

कीर्तिभ्य:

गीति (पञ्चमी)

गीत्या:/गीत्ये

गीतिभ्याम्

गीतिभ्य:

सूक्ति (पष्ठी)

सूक्ते:/सूक्तया:

सूक्त्यो:

सूक्तीनाम्

कृति (षष्ठी)

कृते:/कृत्या

कृत्यो:

कृतीनाम्

धृति (सप्तमी)

धृतौ/धृत्याम्

धृत्यो:

धृतिषु

भीति (सप्तमी)

भीतौ/भीत्याम्

भीत्यो:

भीतिषु

मति (सम्बोधन)

हे मते!

हे मती!

हे मतय:!

  • 0
What are you looking for?