अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
 
यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः
भल्लुकः
(तृतीया-एकवचने) ................................
उष्ट्रः
(पञ्चमी-द्विवचने) ................................
हरिणः
(सप्तमी-बहुवचने) ................................
व्याघ्रः
(द्वितीया-एकवचने) .................................
घोटकराजः
(सम्बोधन-एकवचने) .................................

()

भल्लुक:

(तृतीया एकवचने)

-

भल्लुकेन्

()

उष्ट्र:

(पञ्चमी द्विवचने)

-

उष्ट्रभ्याम्

()

हरिण:

(सप्तमी बहुवचने)

-

हरिणेणु

()

व्याघ्र:

(द्वितीया एकवचने)

-

व्याघ्रम्

()

घोटकराज:

(सम्बोधन एकवचने)

-

हे घोटकराज

  • 0
What are you looking for?