मञ्जूषात:पदानिचित्वा रिक्तस्थानानिपूरयत

नौकाम् ,पृथिवी ,तदा ,चला ,अस्तं

()सूर्य:पूर्वदिशायाम्उदेति पश्चिमदिशि च ---------------------गच्छति।

()सूर्य:अचल:पृथिवीच ---------------------

()--------------------- स्वकीयेअक्षे घूर्णति।

()यदापृथिव्या:छायापातेन चन्द्रस्यप्रकाश:अवरूध्यते---------------------चन्द्रग्रहण

भवति।

()नौकायाम्उपविष्ट:मानव:--------------------- स्थिरामनुभवति।

()सूर्य:पूर्वदिशायाम्उदेति पश्चिमदिशि च अस्तंगच्छति।

()सूर्य:अचल:पृथिवीच चला

()पृथिवीस्वकीये अक्षेघूर्णति।

()यदापृथिव्या:छायापातेन चन्द्रस्यप्रकाश:अवरूध्यतेतदाचन्द्रग्रहणभवति।

()नौकायाम्उपविष्ट:मानव:नौकाम्स्थिरामनुभवति।

  • 0
What are you looking for?