कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

() सीता -------------------- सह वनं गच्छति। (राम:/ रामेण)

() धनिक: -------------------- धनं ददाति। (निर्धनम्/निर्धनाय)

() बाल: -------------------- सह विद्यालयं गच्छति। (जनकेन/जनकाय)

() अहं -------------------- क्रीडाक्षेत्रं गच्छामि। (द्विचक्रिकाया:/ द्विचक्रिकया)

() प्रधानाचार्य: -------------------- पारितोषिकं ददाति। (छात्राणाम्/छात्रेभ्य:)

() सीता रामेण सह वनं गच्छति।

() धनिक: निर्धनाय धनं ददाति।

() बाल: जनकेन सह विद्यालयं गच्छति।

() अहं द्विचक्रिकया क्रीडाक्षेत्रं गच्छामि।

() प्रधानाचार्य: छात्रेभ्य: पारितोषिकं ददाति।

  • 0
What are you looking for?