मञ्जूषात: उचितम्‌ अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

अद्य अपि प्रात: कदा सर्वदा अधुना

() ------------------- भ्रमणं स्वास्थ्याय भवति।

() ------------------- सत्यं वद।

() त्वं ------------------- मातुलगृहं गमिष्यसि?

() दिनेश: विद्यालयं गच्छति, अहम्‌ ------------------- तेन सह गच्छामि।

() ------------------- विज्ञानस्य युग: अस्ति।

() ------------------- रविवासर: अस्ति।

() प्रात: भ्रमणं स्वास्थ्याय भवति।

() सर्वदा सत्यं वद।

() त्वं कदा मातुलगृहं गमिष्यसि?

() दिनेश: विद्यालयं गच्छति, अहम्‌ अपि तेन सह गच्छामि।

() अधुना विज्ञानस्य युग: अस्ति।

() अद्य रविवासर: अस्ति।

  • 1
What are you looking for?