:, सा, ते, ता:, तौ इत्येतेभ्य: उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

यथा- लता अस्ति। - सा अस्ति।

() महिला: हसन्ति। ------------ हसन्ति।

() सुधा वदति। ------------ वदति।

() अश्व: धावति। ------------ धावति।

() बालकौ पश्यत:------------ पश्यत:

() भ्रमरा: गुज्जन्ति। ------------गुज्जन्ति।

() महिला: हसन्ति। ता: हसन्ति। (स्त्रीलिंग बहुवचन)

() सुधा वदति। : वदति। (स्त्रीलिंग एकवचन)

() अश्व: धावति। : धावति। (पुँल्लिंग एकवचन)

() बालकौ पश्यत:तौ पश्यत:(पुँल्लिंग द्विवचन)

() भ्रमरा: गुज्जन्ति। ते गुज्जन्ति। (पुँल्लिंग बहुवचन)

  • -1
What are you looking for?