तृतीया-विभक्तिप्रयोगेण वाक्यानि पूरयत-

यथा - पीयूष: मित्रेण सह गच्छति। (मित्र)

() बालिका: -------------------- सह पठन्ति। (बालक)

() तडाग: -------------------- विभाति। (कमल)

() अहमपि -------------------- खेलामि। (कन्दुक)

() अश्वा: -------------------- सह धावन्ति। (अश्व)

() मृगा: -------------------- सह चरन्ति। (मृग)

() बालिका: बालेकन सह पठन्ति।

() तडाग: कमलेन विभाति।

() अहमपि कन्दुकेन खेलामि।

() अश्वा: अश्वै: सह धावन्ति।

() मृगा: मृगै: सह चरन्ति।

  • 0
What are you looking for?