मञ्जूषात: क्रियापदं चित्वा वाक्यानि पूरयत-

अभिनन्दति भक्षयिष्याम: इच्छामि वदिष्यामि उड्डीयते प्रतिवसति स्म

() हंसाभ्यां सह कूर्मोऽपि --------------------

() अहं किञ्चिदपि न --------------------

() : हितकामनां सुहृदां वाक्यं न --------------------

() एकः कूर्म: अपि तत्रैव --------------------

() अहम्‌ आकाशमार्गेण अन्यत्र गन्तुम्‌ --------------------

() वयं गृहं नीत्वा कूर्मं --------------------

() हंसाभ्यां सह कूर्मोऽपि उड्डीयते

() अहं किञ्चिदपि न वदिष्यामि

() : हितकामनां सुहृदां वाक्यं न अभिनन्दति

() एकः कूर्म: अपि तत्रैव प्रतिवसति स्म

() अहम्‌ आकाशमार्गेण अन्यत्र गन्तुम्‌ इच्छामि

() वयं गृहं नीत्वा कूर्मं भक्षयिष्याम:

  • -4
What are you looking for?