पूर्णवाक्येन उत्तरत-

() कच्छप: कुत्र गन्तुम्‌ इच्छति?

() कच्छप: कम्‌ उपायं वदति?

() लम्बमानं कूर्मं दृष्ट्वा गोपालका: किम्‌ अवदन्‌?

() कूर्म: मित्रयो: वचनं विस्मृत्य किम्‌ अवदत्‌?

() कच्छप: हंसाभ्यां सह आकाशमार्गेण अन्यत्र स्थाने गन्तुम् इच्छति।

() कच्छप: उपायं वदति "युवां काष्ठदण्डम् चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलभ्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि।"

() लम्बमानं कूर्मं दृष्ट्वा गोपालका: अवदन्‌ "हं हो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।"

() कूर्म: मित्रयो: वचनं विस्मृत्य अवदत्‌ "भस्म खादत"

  • 2
What are you looking for?