घटनाक्रमानुसारं वाक्यानि लिखत-

() कूर्म: हंसयो: सहायतया आकाशमार्गेण अगच्छत्‌।

() गोपालका: अकथयन्‌-वयं पतितं कूर्मं खादिष्याम:

() कूर्म: हंसौ च एकस्मिन्‌ सरसि निवसन्ति स्म।

() केचित्‌ धीवरा: सरस्तीरे आगच्छन्‌।

() कूर्म: अन्यत्र गन्तुम्‌ इच्छति स्म।

() लम्बमानं कूर्मं दृष्ट्वा गोपालका: अधावन्‌।

() कूर्म: आकाशात्‌ पतित: गोपालकै: मारितश्च।

() 'वयं श्व: मत्स्यकूर्मादीन्‌ मारयिष्याम:' इति धीवरा: अकथयन्‌।

() कूर्म: हंसौ च एकस्मिन्‌ सरसि निवसन्ति स्म।

() केचित्‌ धीवरा: सरस्तीरे आगच्छन्‌।

() 'वयं श्व: मत्स्यकूर्मादीन्‌ मारयिष्याम:' इति धीवरा: अकथयन्‌।

() कूर्म: अन्यत्र गन्तुम्‌ इच्छति स्म।

() कूर्म: हंसयो: सहायतया आकाशमार्गेण अगच्छत्‌।

() लम्बमानं कूर्मं दृष्ट्वा गोपालका: अधावन्‌।

() गोपालका: अकथयन्‌-वयं पतितं कूर्मं खादिष्याम:

() कूर्म: आकाशात्‌ पतित: गोपालकै: मारितश्च।

  • 0
What are you looking for?