रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

यथा- अहं स्वावलम्बनस्य सुखं प्रतिदिनम्‌ अनुभवामि।

अहं कस्य सुखं प्रतिदिनम्‌ अनुभवामि?

() कृष्णमूर्ति: सामान्यकृषकस्य पुत्र: आसीत्‌।

() अधुना गृहे कोऽपि कर्मकर: नास्ति।

() नक्षत्राणाम्‌ आवागमनं स्वयमेव भवति।

() एकस्मिन्‌ वर्गे सप्तदश छात्रा: अपठन्‌।

() : सामान्यकृषकस्य पुत्र: आसीत्‌?

() अधुना कस्मिन् कोऽपि कर्मकर: नास्ति?

() केषाम् आवागमनं स्वयमेव भवति?

() एकस्मिन्‌ वर्गे कति छात्रा: अपठन्‌?

  • 0
What are you looking for?