:/का कं/कां प्रति कथयति

:/का

कम्‌/काम्‌

यथा

वत्से! क्व कठिनं तप:?

माता

पार्वतीम्‌

()

अम्ब! पतिरूपेण शिवं प्राप्तुं तपस्यां करिष्यामि।

--------------------

--------------------

()

अत्रैव व्रतादिकं कुरु।

--------------------

--------------------

()

अयि पार्वति! सत्यमेव त्वं शिवं पतिमिच्छसि?

--------------------

--------------------

()

अपसर, अरे वाचाल!

--------------------

--------------------

()

पार्वति! प्रीतोऽस्मि तव तपस्यया।

--------------------

--------------------

:/का कं/कां प्रति कथयति

:/का

कम्‌/काम्‌

यथा

वत्से! क्व कठिनं तप:?

माता

पार्वतीम्‌

()

अम्ब! पतिरूपेण शिवं प्राप्तुं तपस्यां करिष्यामि।

पार्वती

मातरम्

()

अत्रैव व्रतादिकं कुरु।

माता

पार्वतीम्‌

()

अयि पार्वति! सत्यमेव त्वं शिवं पतिमिच्छसि?

वटु:

पार्वतीम्‌

()

अपसर, अरे वाचाल!

पार्वती

वटुम्

()

पार्वति! प्रीतोऽस्मि तव तपस्यया।

शिव:

पार्वतीम्‌

  • -1
What are you looking for?