उदाहरणानुसारं पदरचनां कुरुत-

यथा

वसति स्म =

अवसत्‌

()

पश्यति स्म =

--------------------

()

लिखति स्म =

--------------------

()

चिन्तयति स्म =

--------------------

()

वदति स्म =

--------------------

()

गच्छति स्म =

--------------------

यथा

अलिखत्‌ =

लिखति स्म।

()

-------------------- =

कथयति स्म।

()

-------------------- =

नयति स्म।

()

-------------------- =

पठति स्म।

()

-------------------- =

धावति स्म।

()

-------------------- =

हसति स्म।

यथा

वसति स्म =

अवसत्‌।

()

पश्यति स्म =

अपश्यत्

()

लिखति स्म =

अलिखत्

()

चिन्तयति स्म =

अचिन्तयत्

()

वदति स्म =

अवदत्

()

गच्छति स्म =

अगच्छत्

यथा

अलिखत्‌ =

लिखति स्म।

()

अकथयत् =

कथयति स्म।

()

अनयत् =

नयति स्म।

()

अपठत् =

पठति स्म।

()

अधावत् =

धावति स्म।

()

अहसत् =

हसति स्म।

  • 2
What are you looking for?