रेखाङ्कितानि पदानि संशोध्य लिखत-

() छात्रा: क्रीडाक्षेत्रे कन्दुकात्‌ क्रीडन्ति।

() ते बालिका: मधुरं गायन्ति।

() अहं पुस्तकालयेन पुस्तकानि आनयामि।

() त्वं किं नाम?

() गुरुं नम:

() छात्रा: क्रीडाक्षेत्रे कन्दुकेन् क्रीडन्ति।

() ता: बालिका: मधुरं गायन्ति।

() अहं पुस्तकालयात् पुस्तकानि आनयामि।

() तव किं नाम?

() गुरवे नम:

  • 4
What are you looking for?