कोष्ठकात्‌ उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

() -------------------- बालिका मधुरं गायति। (एकम्‌, एका, एक)

() -------------------- कृषका: कृषिकर्माणि कुर्वन्ति। (चत्वार:, चतस्र:, चत्वारि)

() -------------------- पत्राणि सुन्दराणि सन्ति। (ते, ता:, तानि)

() धेनव: दुग्धं --------------------(ददाति, ददति, ददन्ति)

() वयं संस्कृतम्‌ --------------------(अपठम्‌, अपठन्‌, अपठाम)

() एका बालिका मधुरं गायति। (एकम्‌, एका, एक)

() चत्वार: कृषका: कृषिकर्माणि कुर्वन्ति। (चत्वार:, चतस्र:, चत्वारि)

() तानि पत्राणि सुन्दराणि सन्ति। (ते, ता:, तानि)

() धेनव: दुग्धं ददाति(ददाति, ददति, ददन्ति)

() वयं संस्कृतम्‌ अपठाम(अपठम्‌, अपठन्‌, अपठाम)

  • 6
What are you looking for?