पूर्णवाक्येन प्रश्नानाम्‌ उत्तराणि लिखत-

() गुरूणां गुरु: का अस्ति?

() कीदृशी वाणी पुरुषं समलङ्करोति?

() व्यये कृते किं वर्धते?

() विद्या कुत्र कीर्तिं वितनोति?

() माता पिता इव विद्या किं किं करोति?

() गुरूणां गुरु: विद्या अस्ति।

() संस्कृता धार्यते वाणी पुरुषं समलङ्करोति

() व्यये कृति विद्या धनं वर्धते।

() विद्या दिक्षु कीर्तिं वितनोति।

() विद्या मातेव रक्षति पितेव हिते नियुङ्क्ते।

  • 5
What are you looking for?