Translate this paragraph in hindi.
शिक्षक दिवसः
​शिक्षक दिवसः स्वर्गीय भूतपूर्व राष्ट्रपतेः सर्वपल्ली राधाकृष्णन् महोदययस्य जन्मोपलक्ष्ये मन्यते। स महानुभावः ​शिक्षक कल्याणाय सतत् प्रयत्नमकरोत्।​ अस्य माहानुभावस्य जन्म सितम्बर मासस्य पंञ्चभयां तिथौ अभवत्। अतः सितम्बर मासस्य पंचमे दिवसे शिक्षक दिवसः शिक्षकाः मन्यन्ते। अस्मिन् दिने प्रति वर्ष विद्यालये  अवकाशः ​भवति। प्रत्येकस्य विद्यालयस्य छात्राः स्व शिक्षकान् सम्मानयन्ति द्रव्याणि च ददति।

मित्र!
हमारे पास संस्कृत विशेषज्ञ उपलब्ध नहीं है। अतः हम इस प्रश्न का उत्तर नहीं दे सकते हैं।

  • 0
Dear Student,

As of now we do not provide any assistance in the concerned subject.

You will receive an update as and when we will start serving this subject on the forum.

For more information regarding the subjects we cater kindly reach us through our support on?care@meritnation.com.

Regards
  • 1
Please anyone tomorrow is my exam. I really need it. Please anyone help me.
  • 0
you can take help from meritnation or on google translation app
 
  • 1
What are you looking for?