Select Board & Class
plz...... give me 5 sentences on Pandita Ramabai
names & images of seven indian women social workers like pandita ramabai
anuvad kurut-
hunter-siksha-aayogsya samaksham narisikshavisye sa svamatam prastutvati.
When was the pandita ramabai born?
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) रमाबाई-महोदयाया: विपिनबिहारीदासेन सह विवाह: अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चशिक्षार्थं इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयाया: निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातु: संस्कृतशिक्षां प्राप्तवती।
can you send one comic story in sanskrit with pictures. It' urgent
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु:
लकार:
पुरुष:
वचनम्
यथा-आसीत्
अस्
लङ्
प्रथमपुरुष:
एकवचनम्
कुर्वन्ति
--------------------
आगच्छत्
निवसन्ति
गमिष्यति
अकरोत्
how can i make its q. ans. in short?
pls say!!!
एकपदेन उत्तरत-
(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुत: संस्कृतशिक्षां प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?
how these qestion in saskrit form
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) रमाया: पिता समाजस्य प्रतारणाम् असहत।
(ख) पत्यु: मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।
(ङ) स्त्रिय: शिक्षां लभन्ते स्म।
sanskrit dialogue
FULL CHAPTER MEANING
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत-
पदानि
मूलशब्द:
लिङ्गम्
विभक्ति:
यथा-वेदानाम्
वेद
पुँल्लिङ्गम्
षष्ठी
बहुवचनम्
पिता
शिक्षायै
कन्या:
नारीणाम्
मनोरमया
प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(ख) नि:सहाया: स्त्रिय: आश्रमे किं लभन्ते स्म?
(ग) कस्मिन् विषये रमाबाई-महोदयाया: योगदानम् अस्ति?
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
who is pandita ramabai
what is the bhutva,khatva and thamun for khadhathi,jhanathi,kharothi and shrunothi
what is the bhuth khatva and thumun for bhavathi ,milathi ,thyajhathi,
what is the prarthana for karothi and shrunothi
what is the future tense of shrunothi
meaning of - strinamam
2 words in sanskrit that starts form swar (means vowels)
reply fast pls.....
what is the bhavishya for uthishtathi ,upavishtathi and sthapayathi
what is the prarthana for jhanathi
what is the prarthana for dhadhathi,preshathi and smarathi
who taught sanskrit to he?
what is the bhavishya for dhadhathi ,phreshayathi,smarathi and phrakshalathi
who was panditha rambai?
E.g: 9876543210, 01112345678
We will give you a call shortly, Thank You
Office hours: 9:00 am to 9:00 pm IST (7 days a week)
Syllabus
plz...... give me 5 sentences on Pandita Ramabai
names & images of seven indian women social workers like pandita ramabai
anuvad kurut-
hunter-siksha-aayogsya samaksham narisikshavisye sa svamatam prastutvati.
When was the pandita ramabai born?
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) रमाबाई-महोदयाया: विपिनबिहारीदासेन सह विवाह: अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चशिक्षार्थं इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयाया: निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातु: संस्कृतशिक्षां प्राप्तवती।
can you send one comic story in sanskrit with pictures. It' urgent
अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
धातु:
लकार:
पुरुष:
वचनम्
यथा-आसीत्
अस्
लङ्
प्रथमपुरुष:
एकवचनम्
कुर्वन्ति
--------------------
--------------------
--------------------
--------------------
आगच्छत्
--------------------
--------------------
--------------------
--------------------
निवसन्ति
--------------------
--------------------
--------------------
--------------------
गमिष्यति
--------------------
--------------------
--------------------
--------------------
अकरोत्
--------------------
--------------------
--------------------
--------------------
how can i make its q. ans. in short?
pls say!!!
एकपदेन उत्तरत-
(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुत: संस्कृतशिक्षां प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?
how these qestion in saskrit form
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) रमाया: पिता समाजस्य प्रतारणाम् असहत।
(ख) पत्यु: मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयाया: निधनम् अभवत्।
(ङ) स्त्रिय: शिक्षां लभन्ते स्म।
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) स्त्रियः शिक्षां लभन्ते स्म।
sanskrit dialogue
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
FULL CHAPTER MEANING
अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत-
पदानि
मूलशब्द:
लिङ्गम्
विभक्ति:
वचनम्
यथा-वेदानाम्
वेद
पुँल्लिङ्गम्
षष्ठी
बहुवचनम्
पिता
--------------------
--------------------
--------------------
--------------------
शिक्षायै
--------------------
--------------------
--------------------
--------------------
कन्या:
--------------------
--------------------
--------------------
--------------------
नारीणाम्
--------------------
--------------------
--------------------
--------------------
मनोरमया
--------------------
--------------------
--------------------
--------------------
प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(ख) नि:सहाया: स्त्रिय: आश्रमे किं लभन्ते स्म?
(ग) कस्मिन् विषये रमाबाई-महोदयाया: योगदानम् अस्ति?
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
who is pandita ramabai
what is the bhutva,khatva and thamun for khadhathi,jhanathi,kharothi and shrunothi
what is the bhuth khatva and thumun for bhavathi ,milathi ,thyajhathi,
what is the prarthana for karothi and shrunothi
what is the future tense of shrunothi
meaning of - strinamam
2 words in sanskrit that starts form swar (means vowels)
reply fast pls.....
what is the bhavishya for uthishtathi ,upavishtathi and sthapayathi
what is the prarthana for jhanathi
what is the prarthana for dhadhathi,preshathi and smarathi
who taught sanskrit to he?
sanskrit dialogue
what is the bhavishya for dhadhathi ,phreshayathi,smarathi and phrakshalathi
who was panditha rambai?
(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?