Select Board & Class
तृतीया-विभक्तिप्रयोगेण वाक्यानि पूरयत-
यथा - पीयूष: मित्रेण सह गच्छति। (मित्र)
(क) बालिका: -------------------- सह पठन्ति। (बालक)
(ख) तडाग: -------------------- विभाति। (कमल)
(ग) अहमपि -------------------- खेलामि। (कन्दुक)
(घ) अश्वा: -------------------- सह धावन्ति। (अश्व)
(ङ) मृगा: -------------------- सह चरन्ति। (मृग)
can you give the names of the seas mentioned in the poem "samudrathat" ? (sanskrit)
निर्देशानुसार परिवर्तयत-
यथा
देवेभ्य:
(स्त्रीलिङ्गे)
देवीभ्य:
(क)
छात्रायै
(पुँल्लिङ्गे)
--------------------
(ख)
तरङ्गेण
(बहुवचने)
(ग)
ईश्वरेभ्य:
(एकवचने)
(घ)
कन्दुकेन
(द्विवचने)
(ङ)
नायकेभ्य:
कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
(क) सीता -------------------- सह वनं गच्छति। (राम:/ रामेण)
(ख) धनिक: -------------------- धनं ददाति। (निर्धनम्/निर्धनाय)
(ग) बाल: -------------------- सह विद्यालयं गच्छति। (जनकेन/जनकाय)
(घ) अहं -------------------- क्रीडाक्षेत्रं गच्छामि। (द्विचक्रिकाया:/ द्विचक्रिकया)
(ङ) प्रधानाचार्य: -------------------- पारितोषिकं ददाति। (छात्राणाम्/छात्रेभ्य:)
उत्तरेषु रिक्तस्थानानि पूरयत-
(क) बालका: केन कन्दुकं क्षिपन्ति?
उत्तरम् - बालका: -------------------- कन्दुकं क्षिपन्ति।
(ख) अपरे कै: साकं समुच्छलन्ति?
उत्तरम् - अपरे -------------------- साकं समुच्छलन्ति।
(ग) पर्यटका: काभि: समुद्रविहारं कुर्वन्ति?
उत्तरम् - पर्यटका: -------------------- समुद्रविहारं कुर्वन्ति।
(घ) कस्मै नम:?
उत्तरम् - -------------------- नम:।
(ङ) भक्ता: केभ्य: पुष्पाणि अर्पयन्ति?
उत्तरम् - भक्ता: -------------------- पुष्पाणि अर्पयन्ति।
(च) काभ्य: नमो नम:?
उत्तरम् - -------------------- नमो नम:।
चतुर्थी-विभक्तिप्रयोगेण वाक्यानि पूरयत-
यथा- परोपकार: पुण्याय भवति। (पुण्य)
(क) -------------------- नम:। (शिक्षक)
(ख) सुरेश: -------------------- पुस्तकं यच्छति। (मित्र)
(ग) सज्जना: -------------------- जीवन्ति। (परोपकार)
(घ) माता -------------------- अन्नं ददाति। (भिक्षुक)
(ङ) परपीडनम् -------------------- भवति। (पाप)
tvam pathsi ka meaning kya hai?
यथायोग्यं योजयत-
दीपक:
पोषणाय।
क्रीडनकम्
दानाय।
धनम्
प्रकाशाय।
परोपकार:
खेलनाय।
दुग्धम्
पुण्याय।
what is meaning of atra
tommorow is my oral for sanskrit what should i do for it.(l-7,l-8)
-
¦ª:
ª£
¨
¦¨
¨
ª
ªª:
²¨
¦
ª£
anuched on sarovar
these ncert solutions of sankrit ??///
don't you know the questions of ncert ? these questions are wrong according to the book .....
please rewrite the right questions
- ncert solutions
what is
1.aatat
2.krida
when i study sanskrit i face many proplems to learn it. give me a easy solution to learn
meritnation the answer you have given are not related to my book 'Ruchira'
pls explain when to use tritaya, chaturthi, panchmi and shasthi vibhakti for class 6
एकदा एकः काकः ......................... आसीत्। सः जलं पातुम् ......................... अभ्रमत्। परं ........................... जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ............................. जलम् आसीत्। अतः सः जलम् ............................... असमर्थः अभवत्। सः एकम् ..................... अचिन्तयत्। सः ...................................... खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् ........................... आगच्छत्। काकः जलं पीत्वा .............................. अभवत्। परिश्रमेण एव ................................ सिध्यन्ति न तु ......................................।
E.g: 9876543210, 01112345678
We will give you a call shortly, Thank You
Office hours: 9:00 am to 9:00 pm IST (7 days a week)
Syllabus
तृतीया-विभक्तिप्रयोगेण वाक्यानि पूरयत-
यथा - पीयूष: मित्रेण सह गच्छति। (मित्र)
(क) बालिका: -------------------- सह पठन्ति। (बालक)
(ख) तडाग: -------------------- विभाति। (कमल)
(ग) अहमपि -------------------- खेलामि। (कन्दुक)
(घ) अश्वा: -------------------- सह धावन्ति। (अश्व)
(ङ) मृगा: -------------------- सह चरन्ति। (मृग)
can you give the names of the seas mentioned in the poem "samudrathat" ? (sanskrit)
निर्देशानुसार परिवर्तयत-
यथा
देवेभ्य:
(स्त्रीलिङ्गे)
देवीभ्य:
(क)
छात्रायै
(पुँल्लिङ्गे)
--------------------
(ख)
तरङ्गेण
(बहुवचने)
--------------------
(ग)
ईश्वरेभ्य:
(एकवचने)
--------------------
(घ)
कन्दुकेन
(द्विवचने)
--------------------
(ङ)
नायकेभ्य:
(स्त्रीलिङ्गे)
--------------------
कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
(क) सीता -------------------- सह वनं गच्छति। (राम:/ रामेण)
(ख) धनिक: -------------------- धनं ददाति। (निर्धनम्/निर्धनाय)
(ग) बाल: -------------------- सह विद्यालयं गच्छति। (जनकेन/जनकाय)
(घ) अहं -------------------- क्रीडाक्षेत्रं गच्छामि। (द्विचक्रिकाया:/ द्विचक्रिकया)
(ङ) प्रधानाचार्य: -------------------- पारितोषिकं ददाति। (छात्राणाम्/छात्रेभ्य:)
उत्तरेषु रिक्तस्थानानि पूरयत-
(क) बालका: केन कन्दुकं क्षिपन्ति?
उत्तरम् - बालका: -------------------- कन्दुकं क्षिपन्ति।
(ख) अपरे कै: साकं समुच्छलन्ति?
उत्तरम् - अपरे -------------------- साकं समुच्छलन्ति।
(ग) पर्यटका: काभि: समुद्रविहारं कुर्वन्ति?
उत्तरम् - पर्यटका: -------------------- समुद्रविहारं कुर्वन्ति।
(घ) कस्मै नम:?
उत्तरम् - -------------------- नम:।
(ङ) भक्ता: केभ्य: पुष्पाणि अर्पयन्ति?
उत्तरम् - भक्ता: -------------------- पुष्पाणि अर्पयन्ति।
(च) काभ्य: नमो नम:?
उत्तरम् - -------------------- नमो नम:।
चतुर्थी-विभक्तिप्रयोगेण वाक्यानि पूरयत-
यथा- परोपकार: पुण्याय भवति। (पुण्य)
(क) -------------------- नम:। (शिक्षक)
(ख) सुरेश: -------------------- पुस्तकं यच्छति। (मित्र)
(ग) सज्जना: -------------------- जीवन्ति। (परोपकार)
(घ) माता -------------------- अन्नं ददाति। (भिक्षुक)
(ङ) परपीडनम् -------------------- भवति। (पाप)
(क) शृगालस्य मित्रं कः आसीत्?
(ख) स्थालीतः कः भोजनं न अखादत्?
(ग) बकः शृगालाय भोजने किम् अयच्छत्?
(घ) शृगालस्य स्वभावः कीदृशः भवति?
tvam pathsi ka meaning kya hai?
यथायोग्यं योजयत-
दीपक:
पोषणाय।
क्रीडनकम्
दानाय।
धनम्
प्रकाशाय।
परोपकार:
खेलनाय।
दुग्धम्
पुण्याय।
what is meaning of atra
(क) ......................... भ्रमणं स्वास्थ्याय भवति।
(ख) ......................... सत्यं वद।
(ग) त्वं ..................... मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् ............................ तेन सह गच्छामि।
(ङ) ............................. विज्ञानस्य युगः अस्ति।
(च) ............................. रविवासरः अस्ति।
tommorow is my oral for sanskrit what should i do for it.(l-7,l-8)
यथा - शत्रुः - मित्रम्
-
¦ª:
ª£
¨
¦¨
¨
ª
ªª:
²¨
¦
ª£
anuched on sarovar
these ncert solutions of sankrit ??///
don't you know the questions of ncert ? these questions are wrong according to the book .....
please rewrite the right questions
- ncert solutions
what is
1.aatat
2.krida
when i study sanskrit i face many proplems to learn it. give me a easy solution to learn
meritnation the answer you have given are not related to my book 'Ruchira'
pls explain when to use tritaya, chaturthi, panchmi and shasthi vibhakti for class 6
एकदा एकः काकः ......................... आसीत्। सः जलं पातुम् ......................... अभ्रमत्। परं ........................... जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ............................. जलम् आसीत्। अतः सः जलम् ............................... असमर्थः अभवत्। सः एकम् ..................... अचिन्तयत्। सः ...................................... खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् ........................... आगच्छत्। काकः जलं पीत्वा .............................. अभवत्। परिश्रमेण एव ................................ सिध्यन्ति न तु ......................................।