Select Board & Class
I want 10 suktis in sanskrit.
can anyone please give me 4 slokas on vidya.please,it is urgent
पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-
(क) गुरूणां गुरु: का अस्ति?
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
(ग) व्यये कृते किं वर्धते?
(घ) विद्या कुत्र कीर्तिं वितनोति?
(ङ) माता पिता इव विद्या किं किं करोति?
what do you mean by kimartham
how to get engish translation?
what mean by sukti
श्लोकांशान् योजयत-
क
ख
विद्या राजसु पूज्यते न हि धनम्
हारा न चन्द्रोज्ज्वला:
केयूरा: न विभूषयन्ति पुरुषम्
न भ्रातृभाज्यं न च भारकारि
न चौरहार्यं न च राजहार्यम्
या संस्कृता धार्यते
मातेव रक्षति पितेव हिते नियुङ्क्ते
विद्या-विहीन: पशु:
वाण्येका समलङ्करोति पुरुषम्
कान्तेव चाभिरमयत्यपनीयखेदम्
meaning of the sholks
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) विद्याविहीन: नर: पशु: अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्ज्वला: हारा: पुरुषं न अलङ्कुर्वन्ति।
(घ) पिता हिते नियुङ्क्ते।
(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
(च) विद्या दिक्षु कीर्तिं तनोति।
vidhya ke upar 5 line batatomeans meri pustak ke upar 5 line plzzzzz
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
(क)
विद्या राजसु पूज्यते।
-
(ख)
वाग्भूषणं भूषणं न।
(ग)
विद्याधनं सर्वधनेषु प्रधानम्।
(घ)
विदेशगमने विद्या बन्धुजन: न भवति।
(ङ)
विद्या सर्वत्र कीर्तिं तनोति।
एकपदेन प्रश्नानाम् उत्तराणि लिखत-
(क) क: पशु:?
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुषं समलङ्करोति?
(ङ) कानि क्षीयन्ते?
अधोलिखितानां पदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-
पदानि
लिङ्गम्
विभक्ति:
वचनम्
नरस्य
-----------------------
गुरूणाम्
केयूरा:
कीर्तिम्
भूषणानि
meaning of the slokas
can you give 5 points on the sanskrit lesson "कल्पलतेव विद्या " (in sanskrit)....
plz answer me fast!!!
i have an exam on 5/01/12
hindi arth
what is the meaning of kalplata?
Sir,
Fourth stance transilation differes from the sloka that is given in this year book.
Please give meaning of fourth sloka as per the new book
what is the meaning in hindi of this chapter?
karak is matras
मञ्जूषात: पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजा: पशु: गुरु: कान्ता
यथा पुँल्लिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
हारा:
अलङ्कृता
भूषणम्
5s brace3et a na*4nsa2 35ng
The paragraph-4 of chapter-12 is not correct here.So please change the paragraph and the translations.
anuvad likhan
''vidhyadhanam'' par 10 sholke
cn i get ch 12 sanskrit summary
E.g: 9876543210, 01112345678
We will give you a call shortly, Thank You
Office hours: 9:00 am to 9:00 pm IST (7 days a week)
Syllabus
I want 10 suktis in sanskrit.
can anyone please give me 4 slokas on vidya.please,it is urgent
पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-
(क) गुरूणां गुरु: का अस्ति?
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
(ग) व्यये कृते किं वर्धते?
(घ) विद्या कुत्र कीर्तिं वितनोति?
(ङ) माता पिता इव विद्या किं किं करोति?
what do you mean by kimartham
please tarnslate in sanskrit
how to get engish translation?
(क) विद्याविहिनः नरः पशुः अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
(घ) पिता हिते नियुङ्क्ते?
(ङ) विद्याधनं सर्वप्रधान धनमस्ति।
(च) विद्या दिक्षु कीर्तिं तोनति।
what mean by sukti
श्लोकांशान् योजयत-
क
ख
विद्या राजसु पूज्यते न हि धनम्
हारा न चन्द्रोज्ज्वला:
केयूरा: न विभूषयन्ति पुरुषम्
न भ्रातृभाज्यं न च भारकारि
न चौरहार्यं न च राजहार्यम्
या संस्कृता धार्यते
मातेव रक्षति पितेव हिते नियुङ्क्ते
विद्या-विहीन: पशु:
वाण्येका समलङ्करोति पुरुषम्
कान्तेव चाभिरमयत्यपनीयखेदम्
meaning of the sholks
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) विद्याविहीन: नर: पशु: अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्ज्वला: हारा: पुरुषं न अलङ्कुर्वन्ति।
(घ) पिता हिते नियुङ्क्ते।
(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
(च) विद्या दिक्षु कीर्तिं तनोति।
vidhya ke upar 5 line batato
means meri pustak ke upar 5 line plzzzzz
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
(क)
विद्या राजसु पूज्यते।
-
(ख)
वाग्भूषणं भूषणं न।
-
(ग)
विद्याधनं सर्वधनेषु प्रधानम्।
-
(घ)
विदेशगमने विद्या बन्धुजन: न भवति।
-
(ङ)
विद्या सर्वत्र कीर्तिं तनोति।
-
एकपदेन प्रश्नानाम् उत्तराणि लिखत-
(क) क: पशु:?
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुषं समलङ्करोति?
(ङ) कानि क्षीयन्ते?
अधोलिखितानां पदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-
पदानि
लिङ्गम्
विभक्ति:
वचनम्
नरस्य
-----------------------
-----------------------
-----------------------
गुरूणाम्
-----------------------
-----------------------
-----------------------
केयूरा:
-----------------------
-----------------------
-----------------------
कीर्तिम्
-----------------------
-----------------------
-----------------------
भूषणानि
-----------------------
-----------------------
-----------------------
meaning of the slokas
can you give 5 points on the sanskrit lesson "कल्पलतेव विद्या " (in sanskrit)....
plz answer me fast!!!
i have an exam on 5/01/12
hindi arth
what is the meaning of kalplata?
Sir,
Fourth stance transilation differes from the sloka that is given in this year book.
Please give meaning of fourth sloka as per the new book
what is the meaning in hindi of this chapter?
karak is matras
मञ्जूषात: पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजा: पशु: गुरु: कान्ता
यथा पुँल्लिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
हारा:
अलङ्कृता
भूषणम्
-----------------------
-----------------------
-----------------------
-----------------------
-----------------------
-----------------------
-----------------------
-----------------------
-----------------------
5s brace3et a na*4nsa2 35ng
The paragraph-4 of chapter-12 is not correct here.So please change the paragraph and the translations.
anuvad likhan
''vidhyadhanam'' par 10 sholke
cn i get ch 12 sanskrit summary
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुषं समलङ्करोति?
(ङ) कानि क्षीयन्ते?
(क) गुरूणां गुरुः का अस्ति?
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
(ग) व्यये कृते किं वर्धते?
(घ) भाग्यक्षये आश्रयः कः?